________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७१]
२ स्थानकाध्ययने | उद्देशः१
क्षज्ञाने
दीप अनुक्रम
श्रीस्थाना-IN
वात् , इह यस्य ज्ञेयवस्तुग्रहणस्यान्ते तत एव ज्ञेयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं रई, यथाऽर्थावग्रहपर्यन्ते ङ्गसूत्र- तत एवार्थावग्रहग्राह्यवस्तुग्रहणादीहासद्भावात् अर्धावग्रहज्ञानमिति, आह च-"अन्नाणं सो बहिराइणं व तकालम- वृत्तिः णुवलंभाओ। [आचार्यः] न तदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं ॥१॥"ति, किश्च-व्यञ्जनावग्रहकालेऽपि ज्ञा
नमस्त्येव, सूक्ष्माव्यक्तत्त्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्था॥५१॥
नकानुरोधादिति । 'अस्सुयनिस्सिए वि एमेव त्ति अर्थावग्रहव्यञ्जनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदं च श्रोत्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितं तत्रावग्रहः सम्भवति, यदाह-"किहे पडिकुकुडहीणो जुझे किंवेण| उग्गहो ईहा । किं सुसिलिहमवाओ दप्पणसंकेत बिंबंति ॥१॥" न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात् , बुद्धीनां तु मानसत्वात् , ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति । 'सुयणाणे'इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्ट-तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं 'उप्पन्ने इ वेत्यादिमातृकापदबयप्रभवं वा ध्रुव श्रुतं वा आचारादि, यत्पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गाबाह्यमिति, आह च-"गणहर १ घेराइकतं २ आएसा मुकवागरणओ वा २। धुव १चलविसेसणाओ २ अंगाणंगेसु नाणत्तं ॥शा" ति, 'अंगवाही'त्यादि अवश्यं कर्त्तव्यमित्यावश्यक-सामायिकादि षविधम्, आह च-"समण सावरण य
१ अज्ञानं स बचिरादीनामिव तत्कालमनुपलम्भात् । न तदन्ते तत एकोपलम्भात्तकत् ज्ञानम् ॥1॥ २ कथं प्रतिकुकुटहीनो युपति विम्येनावग्रह ईहा कि मुसिष्टमवायो दर्पणकान्तं विम्बमिति ॥ १॥ ३ गणधरस्थविरादिकृतं आदेशात् गुचव्याकरणतो वा । धुवचल विशेषणाद्वा अमानस्योः नानात्वम् ॥१॥ [४ श्रमणेन बावकेश चापाय कर्तव्यं भवति यस्मात् । अन्तेऽदो निशध तसादावश्यकं नाम ॥१॥
[७१]
॥५१॥
ABERucatunintentational
प्रत्यक्ष एवं परोक्ष ज्ञानम्
~112~