________________
आगम (०२)
[भाग-3] “सूत्रकृत्" -अगसूत्र-२ (मूल+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-९], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
९||
सूत्रकृताङ्गं
प्रसङ्गात , नाप्यन्यतोऽनवस्थापत्तेरिति, यथाऽनुत्पन्नमेव प्रधानाद्यनादिभावेनाऽऽस्ते तल्लोकोऽपि किं नेष्यते ?, अपिच-सच्चर-18|१समया. शीलालजस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृतात्प्रधानान्महदादेरुत्पतिरिष्यते भवद्धिा, न च विकृतं प्रधानन्यपदेशमास्क- उद्देशः३ चायीयय- न्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिरिति, अपिच-अचेतनायाः प्रकृतेः कथं पुरुषार्थ प्रति प्रवृत्तिः ? येनाऽऽस्मनो भोगोपपत्त्या
जगत्कने चियुतं मष्टिः स्वादिति, प्रकृतेरयं खभाव इति चेदेवं तर्हि स्वभाव एव बलीयान् यस्तामपि प्रकृति नियमयति, तत एव च लोकोऽ- स्ववादा
प्यस्तु, किमदृष्टप्रधानादिकल्पनयेति ?, अथादिग्रहणात्खभावस्थापि कारणलं कैविदिष्यत इति चेदस्तु, न हि खभावोऽभ्युपग॥४४॥
म्यमानो नः क्षतिमातनोति, तथाहि -खो भावः स्वभावः-स्वकीयोत्पत्तिः, सा च पदार्थानामिष्यत एवेति । तथा यदुक्तं 'निय18| तिकृतोऽयं लोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, सा चाऽऽलोच्यमाना न स्वभावादतिरिच्यते, यशा
भ्यधायि-'स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तं भवति !, किं यदाऽसौ भवति तदा | स्वतन्त्रोऽन्यनिरपेक्ष एव भवति अथानादिभवनात्खयम्भूरिति व्यपदिश्यते, तद्यदि स्वतत्रभवनाभ्युपगमस्तल्लोकसापि भवनं किं नाभ्युपेयते ।, किं स्वयम्भुवा ?, अथानादिस्ततस्तस्थानादिखे नित्यख, नित्यस्य चैकरूपलात्कलानुपपचिः, तथा वीतरागखात्तस्य संसारवैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्थाकर्ता, मूतोमूर्तादिविकल्पाश्च प्राग्वदायोज्या इति । यदपि चात्राभिहितं-'तेन मार समुत्पादितः, स च लोकं व्यापादयति', तदप्यकर्तृतस्याभिहितखात्प्रलापमात्र
INo ||४४॥ |मिति । तथा यदुक्तम् 'अण्डादिक्रमजोऽयं लोक' इति, तदप्यसमीचीनं, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेणाभूवन् । तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद्धाधा दृश्यते, तथाऽसौ ब्रह्मा यावदण्डं सृजति तावल्लोकमेव कसानोत्पादयति ?, किम-15
अनुक्रम
2009
[६८
~99~