SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-४], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक गफलं ||४|| सूत्रकृताङ्ग ईपिथः सांपरायिकं च, अथवा-पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीर्नयत्यपूर्वाश्चादने, तथा चागमः-"आहाकम्म|||१ समया० शीलाङ्का- भुञ्जमाणे समणे कइ कम्मपयडीओ बंधई, गोयमा ! अट्टकम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ। | उद्देशः३ चार्याय करेइ, चियाओ करेइ, उवचियाओ करेइ, हस्सठिइयाओ दीहठिइयाओ करेइ' इत्यादि । ततश्चैवं शाक्यादयः परतीथिकाः खयूत्तियुत थ्या वा आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति भूत्रार्थः॥१॥ इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकावि॥४१॥ | भोवनाय श्लोकद्वयेन दृष्टान्तमाह-'तमेव आधाकोपभोगदोषम् 'अजानाना' विषमः अष्टप्रकारकर्मबन्धो भवकोटिभिरपि । 1|| दुर्मोक्षः चतुर्गेतिसंसारो वा तसिन्नकोविदाः, कथमेष कर्मबन्धो भवति ? कथं वा न भवति ? केन बोपायेनायं संसारार्णवस्तीर्यत । | इत्यत्राकुशलाः, तसिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा 'मत्स्या' पृधुरो-॥3 माणो विशाल:--समुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिका:18| बृहक्छरीरास्ते एवंभूता महामत्स्था 'उदकस्याभ्यागमे समुद्रवेला(यामागता)यां सत्या प्रयलमरुद्वेगोद्भूतोत्तुङ्गकल्लोलमालाऽपनुन्नाः || | सन्त उदकस प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमे तसिन्नुदके शुष्के वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तमिन्नेव धुनीमुखे ॥४॥ | विलमा अवसीदन्त आमिषानुभिः कवैश्व पक्षिविशेषैरन्यैश्च मांसवसार्थिभिर्मत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं ॥8॥ ॥४१॥ | दुःखसमुद्घातमनुभवन्तः अशरणा 'धातं' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, प्राणाभावाद्विनाशमेव यान्तीति श्लोकद्व-1880 | १ आधाकर्म भुषानः श्रमणः कति कर्मप्रकृतीबध्नाति गौतम | अष्टकर्म प्रकृतीनाति. शिथिलबन्धनबद्धा गाठबन्धनबद्धाः करोति चिताः करोति उपचित्ताः | करोति हखकालस्थितिका दीर्घकालरिषतिकाः करोति । अनुक्रम [६३] ~93~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy