SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-३२], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३२|| सूत्रकृताङ्गं शीलाङ्काचाीयत्तियुत ॥४०॥ आस्राविणी सच्छिद्रेत्यर्थः, तां तथाभूतां नावं यथा जात्यन्धः समारुह्य 'पारं' तटम् 'आगन्तुं' प्राप्नुमिच्छत्यसौ, तस्याशास्त्रा १समया. विणीत्वेनोदकप्लुतखात् 'अन्तराले' जलमध्य एव 'विषीदति चारिणि निमजति तत्रैव च पञ्चसमुपयातीति ॥३१॥ साम्प्रतं | | उद्देशः ३ दाटोन्तिकयोजनार्थमाह-'एच'मिति यथाऽन्धः सच्छिद्रां नावं समारूढः पारगमनाय नाल तथा श्रमणा एके शाक्यादयो| चतुर्विधमिथ्या-विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः तथा पिशिताशनानुमतेरनार्याःखदर्शनानुरागेण 'संसारपारकाक्षणो' मोक्षा-18 कर्मचयामिलापुका अपि सन्तस्ते चतुर्विधकर्मचयानभ्युपगमेनानिपुणखाच्छासनस्य 'संसारमेव चतुर्गतिसंसरणरूपम् 'अनुपर्यटन्ति' भाववादभूयोभूयस्तत्रैव जन्मजरामरणदीर्गत्यादिलेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षमुखमानुवन्ति, इति ब्रवीमीति | पूर्ववदिति ॥ ३२ ॥ इति सूत्रकृताङ्गे समयाख्याध्ययनस्य द्वितीयोदेशकः समाप्तः ॥ फलं दीप अनुक्रम [५९]] ॥ अथ प्रथमाध्ययने तृतीयोद्देशकः प्रारभ्यते॥ द्वितीयोदेशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः-अध्ययनार्थाधिकारः खसमयपरसमयप्ररूपणेति, तत्रोद्दे||शकद्वयेन खपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते, अथवाऽऽद्ययोरुद्देशकयोः कुटष्टयः प्रतिपादितास्तदोषाश्च तदिहापि | तेषामाचारदोषः प्रदर्श्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावास्खलितादिगुणोपेतं सूत्रमुञ्चारणीयं, बच्चेदम् ticted ॥४०॥ अस्य पृष्ठे प्रथम अध्ययनस्य तृतीय उद्देशकस्य आरम्भ: ~91
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy