________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१६], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१६||
दीप अनुक्रम [५५०]
सूत्रकृताङ्गं पि' इति लिङ्गमात्रप्रव्रज्ययाऽविरत्या (च) रागद्वेषाभ्यां वा लोक-चतुर्दशरज्ज्वात्मकं स्वकृतकर्मप्रेरिता 'अनुसञ्चरन्ति' बम्भ्र-1 १२ समवशीलाका- म्यन्त इति ॥ १४ ॥ किश्ान्यत् ते एवममत्समवसरणाश्रिता मिथ्यावादिभिर्दोषैरभिभूताः सावधेतरविशेषानभिज्ञाः सन्तः सरणाध्य.
कर्मक्षपणार्थमभ्युद्यता निविवेकतया सावद्यमेव कर्म कुर्वते, न च 'कर्मणा' सावद्यारम्भेण 'कर्म' पार्य 'क्षपयन्ति व्यपनयन्ति, त्तियुत
अज्ञानवादाला इव पालास्त इति, यथा च कर्म क्षिप्यते तथा दर्शयति-'अकर्मणा तु' आश्रयनिरोधेन तु अन्तशः शैलेश्यवस्थायां || ॥२२॥ कमें क्षपयन्ति 'पीराः' महासचाः सद्वैचा इव चिकित्सयाऽऽमयानिति । मेधा प्रज्ञा सा विद्यते येषां ते मेधाविनः-हिताहित-121
प्राप्तिपरिहाराभिज्ञा लोभमयं-परिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीताः-वीतरागा इत्यर्थः, 'सन्तोषिणः' येन केनचित्ससन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः 'पापम्' असदनुष्ठानापादित
कर्म 'न कुर्वन्ति' नाददति, कचित्पाठः, 'लोभभयादतीता' लोभश्च भयं च समाहारद्वन्दा, लोभावा भयं तस्मादतीताः सन्तोपिण इति, न पुनरुक्ताशङ्का विधेयेति, अतो (विधेयान यतो)लोभातीतखेन प्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः संतोषिण इत्यनेन तु सत्यप्यवीतरागले नोत्कटलोभा इति लोभाभावं दर्श॥ यत्रपरकषायेभ्यो लोभस्य प्राधान्यमाह, ये च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति खितम ॥१५॥ ये च लोभातीतास्ते ॥२२॥ किम्भूता भवन्ति इत्याह-'ते' वीतरागा अल्पकषाया वा 'लोकस्य पञ्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतानि-अन्यजन्माचरितानि उत्पन्नानि वर्तमानावस्थायीनि अनागतानि च भवान्तरभावीनि सुखदुःखादीनि 'तथागतानि यथैव स्थिता-10
E
~453~