________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१२], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
(सरणाध्य
प्रत सूत्रांक ||१२||
सूत्रकृताङ्ग
तथा च महारम्भादिभिश्चतुर्भिः स्थानजीवा नरकायुष्कं यावनिवर्तयन्ति तावत्संसारानुच्छेद इति, अथवा यथा यथा रागद्वेषा-2 श्रीलाङ्का- दिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति । दुष्टमनोवाकायाचायीय भिवृद्धौ वा संसाराभिवृद्धिखगन्तव्या, तदेवं संसारस्थाभिवृद्धिर्भवति । 'यस्मिंश्च संसारे, प्रजायन्त इति 'प्रजाः' जन्तवः, हे
IS मानव !, मनुष्याणामेव प्रायश उपदेशाईखान्मानवग्रहण, सम्यग्नारकतिर्यङ्नरामरभेदेन 'प्रगाढा!' प्रकर्षण व्यवस्थिता इति ॥२२०॥ MS॥१२॥ लेशतो जन्तुभेदप्रदर्शनद्वारण तत्पर्यटनमाह
जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधवा य काया । आगासगामी य पुढोसिया जे, पुणो पुणो विप्परियासुवेति ॥ १३ ॥ जमाइ ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहओऽवि लोयं अणुसंचरंति ॥ १४ ॥ न कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खति धीरा । मेधाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं ॥१५॥ ते तीयउप्पन्नमणागयाई, लोगस्स जाणंति तहागयाइं। णेतारो अन्नेसि अणन्नणेया, बुद्धा हु ते अंतकडा भवंति ॥ १६ ॥
eceseseseseseseseaees
cिeaesestaeseseseseseaeser
दीप
अनुक्रम [५४६]
॥२२०॥
~451