________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-८...], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
त्तियुतं
सूत्रकृताङ्गं व्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडखमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं 8१ समयाशीलाका चैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चार्य शरीरेषु, तस्मात् पारिशेष्यात् जीवस्यैवायमिति खदर्शनपक्षपातं 81 | ध्ययने पचार्यायव ॥ विहायानीक्रियतामिति । यथोक्तं प्राक्-'न पृथिव्यादिव्यतिरिक्त आत्मास्ति, तद्ग्राहकप्रमाणाभावात्, प्रमाणं चात्र प्रत्यक्ष
| रसमयेषुमेबैक'मित्यादि, तत्र प्रतिविधीयते---यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाण नानुमानादिक'मित्येतदनुपासितगुरोर्वचः, तथाहि पाकि IS अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चित्प्रत्यक्षव्यक्तीर्धर्मिलेनोपादाय प्रमाणयति-प्रमा
णमेताः, अर्थोविसंवादकखाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः खसंविदिताभिः परं व्यवहारयितु-| मयमीशः, तासां खसंविमिष्ठलात् मूक्ताच प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वधावोकः कथं | नोन्मत्तः स्याद् , एवं ह्यसौ तदप्रामाण्यं प्रतिपादयेत् यथा-नानुमानं प्रमाण, विसंवादकखाद्, अनुभूतानुमानव्यक्तिवदिति, एत
चानुमानम् , अथ परप्रसिद्धैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा, प्रमाणं चेत्कथमनुमान|| मप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते, परेण तस्य प्रामाण्येनाभ्युपगतखादिति चेद्, तदप्यः | साम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्थति, किं भवताऽतिनिपुणेनापि तेनैवासौ प्रतिपाद्यते , यो बसो ॥१७॥ गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते ?, तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोऽनिच्छतोऽपि बलादायातमनुमानस प्रामाण्यं । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमा१प्तप्र.
अनुक्रम
[८]
~45