________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [.], अध्ययन [११], उद्देशक [-], मूलं [१२], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
११ मार्गाध्ययन.
||१२||
सूत्रकृताङ्गमार्थत एवमेवासी ज्ञाता भवति यदि सम्यक क्रियत इति, एव च प्राणातिपातनिवृत्तिः परेषामात्मनश्व शान्तिहेतुलाच्छान्तिवतते,
यतो विरतिमतो नान्ये केचन विभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिद्विमेति, अपिच-निर्वाणप्रधानैककारणतानिर्वाणमपि चाय- प्राणातिपातनिवृत्तिरेव, यदिवा शान्तिः-उपशान्तता निवृतिः-निर्वाणं विरतिमांश्चातरौद्रध्यानाभावादुपशान्तिरूपो निर्द्वत्तियुत
तिभूतव भवति ॥ ११॥ किश्चान्यत्-इन्द्रियाणां प्रभवतीति प्रभुश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि कर्माण्यभिभूय २०शा मोक्षमार्गे पालयितव्ये प्रभुः-समर्थः, स एवंभूतः प्रभुः दृषयन्तीति दोषा-मिथ्यासाविरतिप्रमादकषाययोगास्तान् 'निराकृत्य
| अपनीय केनापि प्राणिना साधं 'न विरुध्येत' न केनचित्सह विरोधं कुर्यात् , त्रिविधेनापि योगेनेति मनसा वाचा कायेन | चैवान्तशो-यावज्जीवं, परापकारक्रियया न विरोधं कुर्यादिति ।। १२ ।। उत्तरगुणानधिकृत्याहसंवुडे से महापन्ने, धीरे दत्तेसणं चरे । एसणासमिए णिचं, वज्जयंते अणेसणं ॥ १३ ॥ भूयाइं च समारंभ, तमुदिस्सा य जं कडं । तारिसं तु ण गिण्हेज्जा, अन्नपाणं सुसंजए ॥१४॥ पूईकम्मं न सेविजा, एस. धम्मे दुसीमओ। जं किंचि अभिकंखेजा, सवसो तं न कप्पए ॥ १५ ॥ हणंतं णाणुजाणेज्जा, आयगुत्ते जिइंदिए । ठाणाइं संति सड्डीणं, गामेसु नगरेसु वा ॥ १६ ॥ १ भूयाई समारंभ समुहिस्सा य क समवादशेषु दृश्यमानेषु पाठः, टीकाया तुन तथा ।
Sasarsawaarce
दीप अनुक्रम [५०८]
॥२०॥
~4134