________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [३], नियुक्ति: [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रांक
0201200
||३||
दीप अनुक्रम [४७५]
भिक्खू ॥३॥ सबिंदियाभिनिव्वुडे पयासु, चरे मुणी सबतो विप्पमुक्के। पासाहि पाणे य पुढोवि
सत्ते, दुक्खेण अहे परितप्पमाणे ॥४॥ अस्स चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (ग्रं० ५५०० ) निर्निवाणमनुसन्धयेदित्येतद्भगवा-1 नुत्पनदिन्यज्ञानः समाख्यातवान् एतच वक्ष्यमाणमाख्यातवानिति, 'आघ'ति आख्यातवान् कोऽसौ ?-'मतिमान्' मननं मतिः-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्खासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारणविशेषणोपादानात्तीर्थकद् गृह्यते, असावपि प्रत्यासत्तेवरवर्धमानखामी गृधते, किमाख्यातवान् ?-'धर्म' श्रुतचारित्राख्यं, कथम् -'अनुविचिन्त्य' केवलज्ञानेन ज्ञाला प्रज्ञापनायोग्यान् पदार्थानाश्रित्य धर्म भाषते, यदिवा ग्राहकमनुविचिन्त्य कस्वार्थस्थायं ग्रहणसमर्थः? तथा कोऽयं पुरुषः १९ कश्च नतः? किंवा दर्शनमापन्न इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते यथा प्रत्येकमसदभिप्रायमनुविचिन्त्य भगवान् धर्म | भाषते, युगपत्सर्वेषां खभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ?--'ऋजुम्' अवकं यथावस्थितवस्तुखरूपनिरूप-18
णतो, न यथा शाक्याः सर्व क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन-1 | खेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्पोपणादिकं हिरण्यं खतो न स्पृशन्ति अपरेण तु तत्प-|
रिग्रहतः क्रयविक्रय कारयन्ति, तथा साझ्याः सर्वमप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोप|| भयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावक्र तथ्य धर्ममाख्यातवान् , तथा सम्यगाधीयते-मोक्षं तन्मार्ग|||
000000
~386