________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [२६], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
3
प्रत
सूत्रांक ||२६||
दीप
अनुक्रम [३७७]
सूत्रकतार
| ६ भीमहाकोहं च माणं च तहेव माय, लोभं चउत्थं अज्झत्थदोसा ।
चीरस्तुत्य शीलाङ्का
पआणि वंता अरहा महेसी, ण कुबई पाव ण कारवेइ ॥ २६ ॥ चापीयवृत चियुतं
स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसन्चानामभयप्रदानतः सदुपदेशदानाद्वा सच्चाधार इति, यदिवा-121 ॥१५॥ यथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कमेंति शेषः, तथा
'विगता' प्रलीना सबाह्याभ्यन्तरेषु वस्तुपु 'गृद्धि: मायमभिलापो यस स विगतगृद्धिा, तथा सन्निधानं समिधिः, सच द्रव्यसनिधिः धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसनिधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि सं-12 निधि न करोति भगवान् , तथा 'आशुप्रज्ञा' सर्वत्र सदोपयोगात् न छमस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छिनि विधत्ते, स एवम्भूतः तरिना समुद्रमिवापारं 'महाभवौघं चतुर्गतिक संसारसागरं बहुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान्, पुनरपि तमेव विशिनष्टि--'अभयं प्राणिनां प्राणरक्षारूपं खतः परतश्च सदुपदेशदानात् करोतीत्यभयंका, तथाऽष्टप्रकार कमें विशेषे
रयति-प्रेरयतीति वीरः, तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तखाद्वाऽनन्तं चक्षुरिव चक्षु:-केवलज्ञानं यस्य स तथेति ॥१५॥ ISI॥ २५ ॥ किश्चाम्पत्–'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत |
एतान् अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् 'चान्त्वा' परित्यज्य असौ भगवान् 'अर्हन् तीर्थकत जाता, तथा मह
~3134