________________
आगम
(०२)
प्रत
सूत्रांक
||२||
दीप
अनुक्रम
[३५३]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः: + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [-], मूलं [२], निर्युक्तिः [८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्का
चाययत्र
चिपूर्त
॥१४३॥
जाणासि णं भिक्खु जहातहेणं, अहासुतं बूहि जहा णिसंतं ॥ २ ॥
अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षेवेत्युक्तं, तत्र किम्भू| तोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः 'श्रमणा' यतय इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्ध्येत यदुक्तं प्रागिति, एतच यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच बुद्ध्येतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते, सा चेयम् - अनन्तरोक्तां बहुविधां नरकविभक्तिं श्रुला संसारादुद्विग्नमनसः केनेयं प्रतिपादितेत्येतत् सुधर्मस्वामिनम् 'अप्राक्षुः ' | पृष्टवन्तः 'णम्' इति वाक्यालङ्कारे यदिवा जम्बूस्वामी सुधर्मस्वामिनमेवाह-यथा केनैवंभूतो धर्मः संसारोत्तारणसमर्थः प्रतिपादित इत्येतद्बहवो मां पृष्टवन्तः, तद्यथा- 'श्रमणा' निर्ग्रन्थादयः तथा 'ब्राह्मणा' ब्रह्मचर्याद्यनुष्ठाननिरताः, तथा 'अगारिणः' | क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किं तदिति दर्शयति-स को योऽसावेनं धर्मं दुर्गतिप्रसृतजन्तुषारकमेकान्तहितम् 'आह' उक्तवान् 'अनीदृशम्' अनन्यसदृशम् अतुलमित्यर्थः, तथा साध्वी चासौ समीक्षा च साधुसमीक्षा| यथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा – साधुसमीक्षया-समतयोक्तवानिति ॥ १ ॥ तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाह - 'कथं केन प्रकारेण भगवान् ज्ञानमवाप्तवान् १, किम्भूतं वा तस्य भगवतो ज्ञानं विशेषाववोधकं १, किम्भूतं च 'से' तस्य 'दर्शनं' सामान्यार्थ परिच्छेदकं ? 'शीलं च' यमनियमरूपं कीदृक् ? ज्ञाताः क्षत्रियास्तेषां 'पुत्रो' भगवान् वीरवर्धमान
१० मेवमाह प्र० । २ निर्मन्थाः प्र० ।
Education Internationa
For Parts Only
~297~
६ श्रीमहावीरस्तुल्य.
॥१४३॥