________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१||
दीप
ओएसयाण रज्जेज्जा, भोगकामी पुणो विरज्जेजा। भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे॥१॥ ॥ अह तं तु भेदमावन्नं,मुच्छितं भिक्खुं काममतिवटा पलिभिंदिया णं तो पच्छा,पादुदु मुद्धि पहणंति॥२॥
| अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत 'ओज' एको रागद्वेषवियुतः। | खीषु रागं न कुर्यात्, परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योपित साधुमशनादिना नीवारकल्पेन 8 प्रतारयेत् तत्रौजः सब रज्येतेति, तत्रीजी द्रव्यतः परमाणुः मावतस्तु रागद्वेषवियुतः, खीषु रागादिहेव वक्ष्यमाणनीत्या नाना-12 विधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाचामुत्र नरकादौ तीवा वेदना भवन्ति यतोऽत एतन्मला भावीजः सन् 'सदा सर्वकालं ताखनर्थखनिपु खीषु न रज्येत, तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत् तथाप्यहिकामुष्मिकापायान परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति-कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपोलोचनया ज्ञानाङ्कुशेन निवर्तयेदिति, तथा श्राम्यन्ति-तपसा खिधन्तीति श्रमणास्तेषामपि भोगा इत्येतच्छृणुत यूयं, एतदुक्तं भवति-गृहस्थानामपि भोगा विडम्बना-19 प्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्राय, किं पुनस्तत्कृतावस्थाः, तथा चोक्तम्----"मुण्डं शिर" इत्यादि पूर्ववत्, तथा| यथा च भोगान् 'एके' अपुष्टधर्माणो 'भिक्षवों' यतयो विडम्बनाप्रायान् भुञ्जते तथोरेशकसूत्रेणेव वक्ष्यमाणेनोचरत्र महता | प्रबन्धेन दर्शयिष्यति, अन्यैरप्युक्तम्-"कशः काणः खञ्जः श्रवणरहितः पुच्छविकला, क्षुधाक्षामो जीर्णः पिठरककपालादित-|
१.लार्पितगतः प्र. वि.प.
992908288992929290sace
अनुक्रम
[२७८]
~240