SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२४], नियुक्ति : [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२४|| दीप अनुक्रम [२७०] सूत्रकृताज यदर्पणान्तर्गत, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं नैकत्र सन्तिष्ठते, नायर्यों नाम विषाङ्क-1| ४ स्त्रीपशीलाका- रैरिव लता दोषैः समं वर्धिताः ॥१॥" अपिच-"सुचि जियासु सुदुवि पियासु सँटुबिय लद्धपसरासु । अडईसु महिलियासु रिक्षाध्य. चियुत राय वीसंभो नेव कायवो ॥१॥ उम्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि । कामंतएण नारी जेण न पत्ताई दुक्खाई | उदेशः १ ।। २ ।। अह एयाणं पगई सबस्स करेंति वेमणस्साई । तस्स ण करेंति णवरं जस्स अलं चेव कामेहिं ॥३॥" किश-अकार्य-1|| ॥११॥ || मह न करिष्यामीत्येवमुक्खापि वाचा 'अदुवति तथापि कर्मणा-क्रियया 'अपकुर्वन्ति' इति विरूपमाचरन्ति, यदिवा अग्रतः ॥ प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति ।। २३ ।। सूत्रकार एव तत्स्वभावाविष्करणायाह-पातालोदरगम्भीरेण मनसाऽन्यचिन्तयन्ति तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते तथा 'कर्मणा' अनुष्ठानेनान्यन्निष्पादयन्ति, यत एवं बहुमायाः || ॥खिय इति, एवं शाला 'तस्मात् तासां 'भिक्षुः साधुः 'न श्रद्दधीत' तत्कृतया माययात्मानं न प्रतारयेत्, दत्तावेशिकवत्, ||अत्र चैतस्कथानकम्-दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोऽपि ता नेष्टवान् , ततस्तयोक्तम्--कि मया 8 दौभाग्यकलङ्काङ्कितया जीवन्त्या प्रयोजनम् , अहं खत्परित्यक्ताऽग्निं प्रविशामि, ततोऽसाववोचत्-मायया इदमप्यस्ति वेशिके,18 | तदाऽसी पूर्वसुरामुखे काष्ठसमुदयं कृखा तं प्रज्वाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपि च इदमपि अस्ति वेशिके,18| ॥११॥ १०सूक्ष्ममागे दि. २ मा विजितासु मुापि प्रीतास यापि च सधप्रसरामु अटवीपु महिलामु पवित्रम्भो नैव कार्यः ॥१॥ ३ कवयतु अंगुलि स पुरुषः सकले |जीवलो के कामयता नारीवैन न प्राप्तानि दुःखानि ॥1॥ असावेतासां प्रकृतिस्सर्वेषामपि कुर्वरित वैमनस्यानि तस्य न कुर्वन्ति नवरे यस्खाल व कामः ॥१॥ ecea ~235~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy