________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [६], नियुक्ति: [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सुत्रांक
||६||
दीप अनुक्रम [२५२]
सूत्रकृताङ्ग
'नो' नैव 'तासु' शयनासनोपनिमन्त्रणपाशावपाशिकामु खीषु 'चक्षुः' नेत्रं सन्दध्यात् सन्धयेद्वा, न तद्दष्टौ खदृष्टि नि- स्त्रीपशीलाङ्का- |वेशयेत् , सति च प्रयोजने ईपदवज्ञया निरीक्षेत, तथा चोक्तम्-"कार्ये पीषन्मतिमानिरीक्षते योपिदङ्गमस्थिरया । अस्निग्धया|5||
| रिनाध्य. चार्यांय- शाऽवज्ञया धकुपितोऽपि कुपित इव ॥१॥" तथा नापि च साहसम्-अकार्यकरणं तत्प्रार्थनया 'समनुजानीयात् प्रति-18|| उद्देशः १ चियुतं पघेत, तथा यतिसाहसमेतत्सचामावतरणवद्यन्नरकपातादिविपाकवेदिनोऽपि साधोयोंषिदासञ्जनमिति, तथा नैव स्त्रीभिः साध ॥१०६॥
ग्रामादौ 'विहरेत्' गच्छेत् , अपिशब्दात् न ताभिः सार्ध विविक्तासनो भवेत् , ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः
| सह सात्यमिति, तथा चोक्तम्-"मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र F-16 11पति ॥१॥" एवमनेन खीसङ्गवर्जनेनारमा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः-सर्वापायाना स्त्रीसम्बन्धः कारणम्,1
अतः खहितार्थी तत्सङ्गं दूरतः परिहरेदिति ॥ ५॥ कथं चैताः पाशा इव पाशिका इल्याह-'आमंतिय' इत्यादि, खियो हि% स्वभावेनेवाकतेंव्यप्रवणाः साधुमामय यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केत ग्राहयिसा तथा 'उस्स-18 विय'त्ति संस्थाप्योचावचैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयित्वा पुनरकार्यकरणायात्मना निमन्त्रयन्ति, आत्मनोपभोगेन साधुम-11 | भ्युपगम कारयन्ति । यदिवा-साधोर्भयापहरणार्थ ता एव योपितःप्रोचुः, तद्यथा-भारमामध्यापृच्छचाहमिहाऽऽयाता, तथा सं-10 स्थाप्य भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वा मदतजनितामाशङ्का परित्यज्य निर्भ-18॥॥१०॥ येन भाष्यमित्येवमादिकैचोभिर्विश्रम्भमुत्पाध भिक्षुमात्मना निमन्त्रयन्ते, युष्मदीयमिदं शरीरकं याक्षस क्षोदीयसो गरीयसो वा कार्यस क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, सच भिक्षुरवगतपरमार्थः एतानेव 'विरूपरूपान्' नानाप्रकारान्
croeceseseisecestseeseaerserver
~223~