________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१५], नियुक्ति : [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१५||
धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव, यसात्स एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो पटां प्राञ्चति, | ततश्च ये चाल्यात्प्रभृत्यकृतविषयासङ्गतया कृततपश्ररणाः ते 'धीरा' कर्मविदारणसहिष्णवो बन्धनेन-लेहात्मकेन कर्मणा | चोर-प्राबल्येन मुक्ता नावकाक्षन्ति असंयमजीवितं, यदिवा-जीविते मरणे वा निःस्पृहाः संयमोद्यममतयो भवन्तीति ॥ १५ ॥ अन्यचजहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगसि नारीओ, दुरुत्तरा अमईमया ॥१६॥ जेहिं नारीण संजोगा, पूयणा पिटुतो कता । सबमेयं निराकिच्चा, ते ठिया सुसमाहिए ॥ १७ ॥ यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनां मध्येऽत्यन्तवेगवाहिखात् विषमतटखाच 'दुस्तरा' दुर्लक्या 'एवम् अस्मिनपि लोके नार्यः 'अमतिमता' निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहिता हावभावैः कृतविद्यानपि खीकुर्वन्ति, तथा चोक्तम् - "सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । धूचापाक्षेपमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनों न हृदि धृतिमुषो दृष्टिवाणाः पतन्ति ॥ १॥" तदेवं वैतरणीनदीवत् दुस्तरा नार्यों भवन्तीति ॥ १६ ॥ अपिच--'यैः' उत्चमसच्चैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्तकटवो नारीसंयोगाः परित्यताः, तथा तत्सङ्गार्थमेव वखालकारमाल्यादिभिरात्मनः 'पूजना' कामविभूषा 'पृष्ठतः कृता' परित्यक्तेत्यर्थः, 'सर्वमेतत्र
दीप
अनुक्रम [२३९]
awraturasurare.org
~210~