________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [२], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
गोध्य.
प्रत सूत्रांक
||२||
दीप अनुक्रम [२२६]
सूत्रकृताङ्गं | कुतश्चिजातिसरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपल्या अपगतज्ञानावरणीयादिकर्मणां भरतादी- ३ उपसशीलाङ्का- नामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति ॥१॥ किञ्चान्यत्-केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा चार्षीय- खवाः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहा:-तनिवासिनो
उद्देशः४ त्तियुतं
लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तश्च राजर्षिराहारादिकं 'भु॥९५॥
क्त्वैव' भुजान एवं सिद्धि प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतोदकादिपरिभोगासिद्ध इति ॥ २॥ अपिच
आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥३॥ एते पुर्व महापुरिसा, आहिता इह संमता । भोच्या बीओदगं सिद्धा, इति मेयमणुस्सुअं॥४॥
आसिलो नाम महर्षिस्तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा 18| इति श्रूयते ॥ ३॥ एतदेव दर्शयितुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वमिन्काले नेताद्वापरादौ 'महापुरुषा' || | इति प्रधानपुरुषा आ-समन्तात् ख्याताः आख्याता:-प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आहेते प्रवचने ऋषि-1||
भाषितादी केचन 'सम्मता' अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा-एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा इत्येतन्मया भारतादी पुराणे श्रुतम् ॥ ४॥ एतदुपसंहारद्वारेण परिहरबाह
~201~