________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [२१], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
चियुत
||२१||
सूत्रकृताङ्गं गच्छेत् , तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति ॥ १९ ॥ तदेवं परमतं निराकृत्योपसं-18| ३ उपसशीलाङ्का- | हारद्वारेण खमतस्थापनायाह-'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् 'आदाय' उपादाय गृहीला 'काश्यपेन' श्रीमन्म- गर्माध्य. चाीयवृ-8 हावीरवर्द्धमानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्षदि प्रकर्षेण यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितं, चशब्दा-श उद्देशः३
त्परमतं च निराकल्स, मिक्षणशीलो भिक्षुः 'ग्लानस्य अपटोरपरस्य भिक्षोयाच्यादिकं कुर्यात् , कथं कुर्याद्, एतदेव विशि-11 ॥ ९४॥ नष्टि-खतोऽप्यग्लानतया यथाशक्ति 'समाहितः समाधि प्राप्त इति, इदमुक्तं भवति-यथा यथाऽऽत्मनः समाधिरुत्पयते न ||
तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति ४॥२०॥ किं कृत्वैतद्विधेयमिति दर्शयितुमाह--'संखाये त्यादि, संख्याय-ज्ञात्वा के ?-'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्य| भेदभि 'पेशलम्' इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्या प्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शन दृष्टिः सद्भूतपदार्थगता है। | सम्यग्दर्शनमित्यर्थः सा विद्यते यस्थासौ दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवानित्यर्थः, तथा 'परिनिर्वृतो' रागद्वेषविरहाच्छान्ती-18 | भूतस्तदेवं धर्म पेशलं परिसंख्याय दृष्टिमान् परिनिर्वत उपसर्गाननुकूलप्रतिकूलान्नियम्य-संयम्य सोढा, नोपसर्गरुपसर्गितोऽ-१९॥ समञ्जसं विदध्यादित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत् परि-समन्तात् ब्रजेत् -संयमानुष्ठानोयुक्तो भवेत् परिव्रजे-18 द, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २१ ॥ उपसर्गपरिझायास्तृतीयोदेशकः समाप्तः ॥३॥
दीप अनुक्रम [२२४]
॥९४॥
-49300
~1994