SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [१], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ॥२॥ दीप जहा संगामकालंमि, पिटुतो भीरु वेहइ । वलयं गहणं णूमं, को जाणइ पराजयं ॥१॥ मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई ॥२॥ दृष्टान्तेन हि मन्दमतीनां सुखेनवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह-यथा कश्चिद् 'भी।' अकृतकरणः 'संग्राम-18 | काले' परानीकयुद्धावसरे समुपस्थिते 'पृष्ठतः प्रेक्षते' आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति । तदेव दर्श यति-'वलय'मिति यत्रोदकं वलयाकारेण व्यवस्थितम् उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा 'गहन धवादिवृक्षः | केटिसंस्थानीय ''मति प्रच्छन्नं गिरिगुहादिकं, किमित्यसावेवमवलोकयति ?, यत एवं मन्यते-तत्रैवम्भूते तुमुले सङ्ग्रामे सुभट-18 | सङ्कले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायचाः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति ॥१॥ किश्च-18 | मुहूर्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्तः' कालविशेषलक्षणोऽवसरस्ताहर भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं 8 व्यवस्थिते पराजिता वयम् 'अवसामो नश्याम इत्येतदपि सम्भाव्यते अस्सद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ । शरणमुपेक्षते ॥२॥ इति श्लोकद्वयेन दृष्टान्त प्रदर्य दार्शन्तिकमाह18] १ कटिस• प्र. २ बुद्धविषयस्थान गायोपेक्षेन्द्र जालानि क्षुद्रौपाया इमे प्रब इति श्रीदेगबन्दवचनादन दोपायपर उपेक्षिा desereesesesesesesecacaeee अनुक्रम [२०४] SAREauratonintamational ~188
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy