SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [], नियुक्ति: [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक डरटseeeeeeeeee दीप अनुक्रम [१८६] उत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डया। भारिया ते णवा तात!, मा सा अन्नं जणं गमे ॥५॥ एहि ताय! घरंजामो, मा य कम्मे सहा वयं। बितियंपि ताय! पासामो, जामु ताव सयं गिहं ॥६॥ 'उत्तरा' प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोज्ञ उल्लापः-आलापो येषां ते तथाविधाः पुत्राः 'ते तब 'तात' पुत्र! 'क्षुल्लका' लघवः तथा 'भार्या पत्नी ते 'नवा' प्रत्यग्रयौवना अभिनवोढा वा मा असौ खया परित्यक्ता सती अन्यं जनं । गच्छेत्-उन्मार्गयायिनी खाद्, अयं च महान् जनापवाद इति ॥ ५॥ अपिच-जानीमो वयं यथा सं कर्मभीरुस्तथापि 'एहि' ||आगच्छ गृहं 'यामो' गच्छामः । मा सं किमपि साम्प्रतं कर्म कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः-1 | साहाय्य करिष्यामः । एकवारं तावद्गृहकर्मभिर्भग्नस्तं तात! पुनरपि द्वितीयं वारं पश्यामो' द्रक्ष्यामो यदसाभिः सहायैर्भववो भविष्यतीत्यतो 'यामों' गच्छामः तावत् स्वकं गृहं कुर्वेतदस्मद्वचनमिति ॥ ६॥ किश्च गंतुंताय! पुणो गच्छे, ण तेणासमणो सिया। अकामगं परिकम्म, कोते वारेउमरिहति ? ॥७॥ जं किंचि अणगं तात!, तंपि सवं समीकतं । हिरणं ववहाराइ, तंपि दाहामु ते वयं ॥८॥ 'तात' पुत्र ! गला गृहं खजनवर्ग दृष्ट्वा पुनरागन्ताऽसि, नच 'तेन' एतावता गृहगमनमात्रेण समश्रमणो भविष्यसि, 'अ १ उत्तमा चू० र उत्सारितं चू. Desceesease ~180
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy