SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [२], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२|| selesed दीप संवृतानि-निरुद्धानि कर्माणि-अनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा 18| यस्य 'भिक्षो।' साधोः स तथा तस्स यत् 'दुःखम्' असद्वेचं तदुपादानभूत वाऽष्टप्रकार कर्म 'स्पृष्ट'मिति बद्धस्पृष्टनिकाचित-12 मित्यर्थः, तच्चात्र 'अबोधिना' अज्ञानेनोपचितं सत् 'संयमतों मौनीन्द्रोक्तात् सप्तदशरूपादनुष्ठानादू 'अपचीयते' प्रतिक्षणं क्षयमुपयाति, एतदुक्तं भवति-यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात् प्रत्यहमपचीयते, एवं संवृताश्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, ये च संवृतात्मानः सदनुष्ठायिनश्च ते 'हित्वा' त्यक्ता 'मरणं' मरणस्वभावमुपलक्षणखात् जातिजरामरणशोकादिकं त्यक्ता मोक्षं ब्रजन्ति 'पण्डिताः' सदसद्विवेकिनः, यदिवा-'पण्डिताः सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति ॥१॥ येऽपिच तेनैव | भवेन न मोक्षमाग्नुवन्ति तानधिकृत्याह-'ये' महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता विज्ञापनाः-खियस्ताभिः 'अजुष्टा' असेविताः क्षयं वा-अवसायलक्षणमतीतास्ते 'सन्तीण: मुक्तैः समं व्याख्याताः,18 अतीर्णा अपि सन्तो यतस्ते निष्किञ्चनतया शब्दादिषु विषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति, तस्माद् 'ऊ-18 | ध्वमिति' मोक्षं योपितपरित्यागाद्वोय यद्भवति तत्पश्यत यूयं । ये च कामान् 'रोगवदू' व्याधिकल्पान् 'अद्राक्षुः दृष्टवन्तस्ते || संतीर्णसमा व्याख्याताः, तथा चोक्तम्-"पुफैफलाणं च रसं सुराइ मंसस्स महिलियाणं च । जाणता जे विरया ते दुफरकारए18 १ झोषोऽवसानम् । २ खटान्त० प्र०।३ पुषफलानां च रसं मुराया मांसस्य महेलानां च । जानन्तो ये विरतासान् दुष्करकारकान् बन्दै ॥१॥ अनुक्रम [१४४] ~152~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy