________________
आगम
(०२)
प्रत
सूत्रांक
||३१||
दीप
अनुक्रम
[१४१]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [२], मूलं [३१], निर्युक्तिः [४४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[०२] अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
Jain Education in
हि णून पुरा अणुस्सुतं, अदुवा तं तह णो समुट्टियं । मुणिणा सामाइआहितं नाएणं जगसङ्घदंसिणा ॥ ३१ ॥
एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा ।
गुरुण छंदाणुवत्ता, विरया तिन्न महोघमाहितं ||३२|| तिबेमि ॥ ( गाथाग्रम् १५२ )
यदेतत् 'मुनिना' जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकादि 'आहितम्' आख्यातं, तत् 'नूनं' निचितं 'न हि' नैव 'पुरा' पूर्व जन्तुभिः 'अनुश्रुतं' श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थितं तथा नानुष्ठितं, पाठान्तरं वा 'अवितह 'न्ति अवितथं यथावनानुष्ठितमतः कारणादुसुमतामात्महितं सुदुर्लभमिति ॥ ३१ ॥ पुनरप्युपदेशान्तरमधिकृत्याह'एवम्' उक्तरीत्याऽऽत्महितं सुदुर्लभं 'मत्वा' ज्ञाला धर्माणां च महदन्तरं धर्मविशेषं कर्मणो वा विवरं ज्ञाखा, यदिवा 'महं| तरं'ति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञाला 'एन' जैनं 'धर्म' श्रुतचारित्रात्मक, सह हितेन वर्तन्त इति सहिताज्ञानादियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो 'गुरो:' आचार्यादेस्तीर्थङ्करस्य वा 'छन्दानुवर्त्तकाः' तदुक्तमार्गानु
१ पा० अहुवाऽवित जो अणुहि ।
For Park Use Only
~150~