________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [१४], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१४||
दीप
सूत्रकृता अक्रादिभिः परीपहोपसर्गरक्षुभ्यन् 'समविषमाणि' शयनासनादीन्यनुकूलप्रतिकूलानि 'मुनिः यथावस्थितसंसारखभाववेत्ता। रवैतालीशीलाका- | सम्यग्-अरक्तद्विष्टतयाधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तख चरन्तीति चरका-दंशमशकादयः अथवापि 'भैरवा याध्य चार्याय-1 भयानका-रक्षःशिवादयः अथवा तत्र सरीसृपाः 'स्युः भवेयुः, तत्कृतांश्च परीपहान् सम्यक् अधिषहेतेति ।। १४॥ साम्प्रतं उद्देशः २ चियुतं । त्रिविधोपसर्गाधिसहनमधिकृत्याह॥६५॥ तिरिया मणुया य दिवगा, उबसग्गा तिविहाऽहियासिया। लोमादीयं ण हारिसे, सुन्नागारगओ महामुणी । 1णो अभिकंखेज जीवियं,नोऽविय पूयणपत्थए सिया। अब्भत्थमुर्विति भेरवा,सुन्नागारगयस्स भिक्खुणो|
8 तैरवा' सिंहव्याघ्रादिकृताः तथा 'मानुषा' अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताडनादिजनिताः, तथा 'दिब्व18 गाइति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् 'अधिसहेत' नोपसगैर्विकारं गच्छेत् , तदेव दर्श-10
यति-'लोमादिकमपि न हर्षेत्' भयेन रोमोद्गममपि न कुर्यात् , यदिवा-एवमुपसर्गाखिविधा अपि 'अहियासिय'ति अधि-18 सोढा भवन्ति यदि रोमोगमादिकमपि न कुर्यात् , आदिग्रहणात् दृष्टिमुख विकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थि-1%8 तस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा 'महामुनिः जिनकल्पिकादिरिति ।। १५ ।। किञ्च-स तैभैरवैरुपसगैरुदीणस्तो- ॥६५॥ तुद्यमानोऽपि जीवितं न अभिकाझेन, जीवितनिरपेक्षेणोपसर्गः सोढव्य इति भावः, न चोपसर्गसहनद्वारेण 'पूजाप्रार्थक:' प्रकर्षाभिलाषी 'स्यात्' भवेत् ,एवं च जीवितपूजानिरपेक्षेणासकृत् सम्यक सद्यमाणा भैरवा-भयानकाः शिवापिशाचादयोऽभ्यस्तभावं-10
अनुक्रम [१२४]
~1414