________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्रांक
दीप
प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक नोक्तः, तदुक्तम् --"शास्त्र प्रयोजन चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिनो नोक्तः प्रयोजनात् ॥१॥” इति समुदायार्थः । अधुनाऽवयवार्थः कथ्यते-तत्र तीर्थ द्रव्यभावभेदाविधा, तत्रापि द्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीर्थं तु सम्यग्दर्शनशानचारित्राणि, संसाराणेवादुत्तारकत्वात् , तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थरास्तानत्वेति क्रिया । तत्रान्येपा-T8 मपि तीर्थकरखसंभवे तद्वयवच्छेदार्थमाह----'जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताच सामान्यकेवलिनोऽपि भवन्ति, तद्वचवच्छेदार्थमाह-वरा:-प्रधानाः चतुर्विंशदतिशयसमन्वितत्वेन, तान्नखेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्टुखेनोपकारिखात् , विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाधानार्थ, शास्तुःप्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः । अर्थस्य । सूचनात्सूत्रं, सत्करणशीला: सूत्रकराः, ते च खयंबुद्धादयोऽपि भवन्तीत्यत आह-गणघरास्तांश्च नखे ति, सामान्याचार्याणां गणधरखेऽपि तीर्थकरनमस्कारानन्तरोपादानाद्गीतमादय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुचिती। क्खाप्रत्ययस्य क्रियान्तरसन्यपेक्षखातामाह-खपरसमयभूचनं कृतमनेनेति सूत्रकृतस्तस्य,महार्थवचाद्भगवांस्तस्य,अनेन च सर्वज्ञप्रणीतसमावेदितं भवति । 'नियुक्ति कीर्तयिष्ये' इति योजनं युक्तिः-अर्थघटना, निश्चयेनाधिक्येन वा युक्तिनियुक्ति:-सम्यगर्थप्र-2 कटन मितियावत् ,निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धवानामर्थानामाविर्भावनं,युक्तशब्दलोपानियुक्तिरिति, तां 'कीर्तयिष्यामि' अभिधास्य इति ।। इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षित,तच 'इहापसदेत्यादिनेषदभिहितमिति, तदनन्तरं १ रामः समुत्तरणमार्गः प्र. १ जिनेखनुकत्या जिनवरानिति वरत्वयुधजिनेयुपादानं
अनुक्रम
उपोद्घात् नियुक्ति:, नियुक्ति रचना प्रतिज्ञा
~14~