SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [१३], नियुक्ति: [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१३|| दीप णविता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो। एवं सहिएहिं पासए, अणिहे से पुटे अहियासए १३ १ धुणिया कुलियंव लेववं,किसए देहमणासणा इह ।अविहिंसामेव पचए, अणुधम्मो मुणिणा पवेदितो १४18 18| परीषहोपसर्गा एतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः 'लुप्ये' पीव्ये अपि खन्येऽपि प्राणि18न' तथाविधास्तिर्यङ्मनुष्याः अखिल्लोके 'लुप्यन्ते' अतिदुःसहैदुःखैः परिताप्यन्ते, तेषां च सम्यग्विवेकाभावान्न निर्जराख्यफ लमस्ति, यतः-'क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषता, सोडा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं विचम-16 हर्निशं नियमित द्वन्द्व तच परं, तत्तत्कर्म कृतं सुखार्थिभिरहो तेस्तैः फलैर्वञ्चिताः ॥१॥ तदेवं लेशादिसहन सद्विवेकिनां 18 | संयमाभ्युपगमे सति गुणायैवेति, तथाहि-'कार्य क्षुत्प्रभवं कद नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयन मह्यास्तले केवले । एतान्येव गृहे वहन्त्यवनति तान्युन्नति संयमे, दोषावापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः एवं सहितो ज्ञानादिभिः स्वहितो वा आत्महितः सन् 'पश्येत्' कुशाग्रीयया बुद्ध्या पर्यालोचयेदनन्तरोदित, तथा निहन्यत इति है निह न निहोनिहा-क्रोधादिभिरपीडितः सन् स महासत्त्वः परीवहै। स्पृष्टोऽपि तान् 'अधिसहेत' मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपःसंयमे परीषहसहने वानिहितबलबीर्यः, शेषं पूर्ववदिति ॥ १३ ॥ अपिच 'धुणिया' १ अधिकं पृथरजनान् पश्यतीति चू. अनुक्रम [१०१] ~126~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy