________________
आगम
(०२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ], उद्देशक [], मूलं [], निर्युक्ति: [] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रक. १
उपोद्घात् निर्युक्तिः
॥ अर्हम् ॥ श्रीमद्गणधरवरसुधर्मस्वामिनिर्मितम् । श्रीमच्छीलाङ्काचार्य विहितविवरणयुतम् ।
श्रीसूत्रकृताङ्गम् ।
स्वपरसमयार्थसूचकमनन्तगमेपर्ययार्थगुणकलितम् । सूत्रकृतमङ्गमतुलं विवृणोमि जिनान्नमस्कृत्य ॥ १ ॥ व्याख्यातमङ्गमिह यद्यपि सूरिमुख्यैर्मत्या तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्यवगम्य सम्यक् तेनैव वाञ्छति पथा शलभो न गंतुम् ॥ २५ ॥ ये मय्यवज्ञां व्यधुरिद्धबोधा, जानन्ति ते किश्चन तानपास्य। मत्तोऽपि यो मन्दमतिस्तथाऽर्थी, तस्योपकाराय ममैष १ सरशपाठाः २ शब्दपर्यायाः ३ अभिषेयगुणाः ४ पक्षिराजगतमप्यवगम्येति प्र० ५ भी जो गौ वसन्ततिलका छन्दोऽनुशासने अ २ सू० १३१)
For Parts On
~ 12 ~