________________
आगम
(०२)
प्रत
सूत्रांक
||R||
दीप
अनुक्रम
[९०]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [२], निर्युक्ति: [४१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्गं शीलाङ्का
चार्ययव
चियुतं
॥ ५४ ॥
| डहरा बुडा य पासह गब्भत्था वि चयंति माणवा सेणे जह वहयं हरे एवं आउखयंमि तुहई ॥२॥
तत्र भगवानादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदिवा – सुरासुरनरोरगतिरश्चः समुदिश्य प्रोवाच यथा- 'संबुध्यत्वं' यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत यतः पुनरेवंभूतोऽवसरो दुरापः तथाहि मानुषं जन्म 8 तत्रापि कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिः सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ सत्यां स्वसंवित्यवष्टम्भेनाह - 'किं न बुध्यध्व' मिति, अवश्यमेवंविधसामग्र्यवाप्तौ सत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धमें बोधो विधेय इति भावः, तथाहि "नि र्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे खल्पमचारु कामजसुखं नो सेवितुं युज्यते । वैर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् १ || १ ||" अकृतधर्मचरणानां तु प्राणिनां 'संबोधि:' सम्यग्दर्शनज्ञानचारित्रावाप्तिलक्षणा 'प्रेत्य' परलोकगतानां खलुशब्दस्यावधारणार्थत्वात् सुदुर्लभव, तथाहि - विषयप्रमादवशात् सकृत् धर्मा-चरणाद् अष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति । किंच-हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः 'उपनमन्ति' पुनढौंकन्ते, न ह्यतिक्रान्तो यौवनादिकाल: पुनरावर्त्तत इतिभावः, तथाहि "भव कोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे ? । न च गतंमायुर्भूयः प्रत्येत्यपि देवराजस्य || १ ||" 'नो' नैव संसारे 'सुलभं' सुप्रापं संयमप्रधानं जीवितं यदिवा-जीवितम् - आयुखुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थः । संबोधश्व प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामा| दिशतुर्द्धा निक्षेपः, तत्र नामस्थापने अनादृत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं निर्युक्तिकृदाह
Eucation International
For Park Lise Only
~ 119~
२ बैताली
या० उद्देशः १ आयुषो ऽनित्यता
॥ ५४ ॥
war