SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [-], मूलं [१३...], नियुक्ति: [३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक त्तियुत दीप अनुक्रम सूत्रकृताङ्गं18 दब्धं च परसुमादी दसणणाणतवसंजमा भावे । दवं च दारुगादी भावे कम्मं वियालणियं ॥ ३७॥ वैतालीशीलासा 8 नामस्थापने क्षुण्णे द्रव्यविदारणं परवादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणे सामर्थ्यमित्युक्तं या उद्देशा चाीय भवति, विदारणीयं तु नामस्थापने अनाहत्य द्रव्यं दादि, भावे पुनरष्टप्रकार कर्मेति ॥ ३७॥ साम्प्रतं 'वेतालिय'मित्येतस्य निरुक्तं दर्शयितुमाह निक्षपः ॥५३॥ | वेयालियं इह देसियंति वेयालियं तओ होइ । वेयालियं तहा वित्तमत्थि तेणेव य णिबद्धं ॥ ३८॥ इहाध्ययनेज्नेकधा कर्मणां विदारणमभिहितमितिकृदंतध्ययनं निरुक्तिवशाद्विदारकं ततो भवति, यदिवा-वैतालीयमित्य-18 ध्ययननाम, अत्रापि प्रवृत्ती निमित्तं-वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्चेन निषद्धमित्यध्ययनमपि वैतालीयं, तस्य चेदं लक्षणम् -चैतालीय लंगनैधनाः षडयुक्पादेऽष्टौ समे च लः । न समोऽत्र परेण युज्यते नेतः पद च निरन्तरा युजोः । ॥१॥" ॥ ३८ ॥ साम्प्रतमध्ययनस्योपोद्घात दर्शयितुमाह| कामं तु सासयमिणं कहियं अट्ठावयंमि उसभेणं । अट्ठाणउतिसुयाणं सोऊण तेवि पब्वया ॥ ३९॥ ॥५३॥ RI कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्वतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिपेनोत्पन्न| १ ओजे षण्मात्रा गन्ता युज्यष्टी न युजि पर संततं ला न समः परेण गो वैतालीयम् (छन्दोऽनुशासने अ०३-५३) तद्वतालीय छन्दः यत्र रगणलधुगुरुप्रान्ताः प्रथमतृतीययोः पद द्विवीयचतुर्थबोरी मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्यः, इतवाविषमपादयोः षट् ला निरन्तरा नेति बैतालीयाथः । cceedeeseeeeeee [८८ वेयालीय शब्दस्य व्याख्या, अध्ययनस्य उपोद्घात: ~117~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy