________________
आगम
(०२)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम [७५]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा - १६], निर्युक्तिः [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्गं
शीलाङ्का
चार्ययनियुतं
॥ ४७ ॥
| पांच कर्मपाशावशापि (पाशि )ता: पौनःपुन्येन नरकादियातनास्थाने पृत्पद्यन्ते, तथाहि — नेन्द्रियैरनियमितैर शेष द्वन्द्वप्रयुतिलक्षणा सिद्धिरवाप्यते, याऽप्यणिमाद्यष्टगुणलक्षणैहिकी सिद्धिरभिधीयते साऽपि मुग्धजनप्रतारणाय दम्भकल्पैवेति, याऽपि च तेषां बालत| पोऽनुष्ठानादिना स्वर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति- 'कल्पकालं' प्रभूतकालम् 'उत्पद्यन्ते' संभवन्ति आसुरा:| असुरस्यानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ?–'किल्विषिकाः' अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः खल्पायुः सामर्थ्याद्युपेताश्च भवन्तीति । इति उद्देशकपरिसमाप्यर्थे, त्रवीमीति पूर्ववत् ॥ १६ ॥ ७५ ॥ इति समयाख्याध्ययनस्य तृतीयोदेशकः समाप्तः ॥
अथ प्रथमाध्ययने चतुर्थ उद्देशकः प्रारभ्यते ॥
उक्तस्तृतीयोदेशकः, अधुना चतुर्थः समारभ्यते, अस्य चायमभिसंबन्धः - अनन्तरोदेशकेऽध्ययनार्थखात्खपरसमयवक्तव्यतोतेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देश के तीर्थिकानां कुत्सिताचारखमुक्तमिहापि तदेवाभिधीयते, तदनेन संबन्धेनाऽऽयातस्यायोद्देशकस्योपक्रमादीनि चखार्यनुयोगद्वाराण्यभिधाय सूत्रानुगमे सूत्रमुचारणीयं तच्चेदम्
एते जिया भो ! न सरणं, बांला पंडियमाणिणो । हिच्चा णं पुवसंजोगं, सिया किञ्चोव सगा ॥१॥
१ तावात प्र० २ जत्थ बालेऽवसीय प्र० ।
Education Internationa
अस्य पृष्ठे प्रथम अध्ययनस्य चतुर्थ उद्देशकस्य आरम्भः
For Pernal Use On
~ 105~
299৬১৬
१ समया०
उद्देशः ४
कृत्योपदेशवि०
॥ ४७ ॥