________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-१४], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
उद्देशः ३
सूत्रांक
||१४||
दीप अनुक्रम [७३]
सूत्रकृतार्थाचयस्तदुपचयाच शुयभावः शुद्ध्यभावाच मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलकानां कृतकल्यानामपगताशेषयथाव-| |१समया० शीलाङ्का- स्थितवस्तुतत्वानां समस्तुति निन्दानामपगतात्मात्मीयपरिग्रहाणां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मवन्धः , तद्वशाच चाय-यय- संसारावतरणमित्यर्थः, अतस्ते यद्यपि कथश्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानमाज इति
त्रिशशित्तियुर्त स्थितम् । अपिच-सर्वेऽप्येते प्रावादुकाः 'खकं खकम्' आत्मीयमात्मीयं दर्शनं खदर्शनानुरागादाख्यातार:-शोभनखेन
कर्तृवाद
निरासः प्रख्यापयितार इति, न च तत्र विदितवेद्येनास्था विधेयेति ।।१३।। पुनरन्यथा कृतवादिमतमुपदर्शयितुमाहते कृतवादिनः शैवैकदण्डिप्रभृतयः स्वकीये खकीये उपविष्ठन्त्यसिन्नित्युपस्थान-स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादिकं तसिन्नेव 'सिद्धिम्' अशेपसांसारिकापश्चरहितस्वभावामभिहितवन्तो 'नान्यथा' नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहि-शैवा दीक्षात एव मोक्ष इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितवपरिज्ञानान्मुक्तिरित्यभिहितवन्तः,तथाऽन्येऽपि वेदान्तिका ध्यानाध्ययनसमाधिमार्गानुष्ठानासिद्धिमुक्तवन्त इत्येवमन्येऽपि यथास्वं दर्शनान्मोक्षमार्ग प्रतिपादयन्तीति, अशेषद्वन्द्वोपरमलक्षणायाः सिद्धिप्राप्तेरधस्ता-18 त्-प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवति तावदिहैव जन्मन्यसदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति || |-आत्मवशे वर्तितुं शीलमखेति वशवर्ती-वशेन्द्रिय इत्युक्तं भवति, न बसौ सांसारिकैः स्वभावैरभिभूयते, सर्वे कामा-अभिलाषा अर्पिताः-संपन्ना यस्य स सर्वकामसमर्पितो, यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियावत् , तथाहि-सिद्धेरारादष्ट-18
IS॥४६॥ II गुणैश्वर्यलक्षणा 'सिद्धिर्भवति तद्यथा-अणिमा लधिमा महिमा प्राकाम्पमीशिवं वशित्वं प्रतिघातित्वं यत्र कामावसायिखमिति
॥ १४ ॥ तदेवमिहेवामदुक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति दर्शयितुमाह
A
asurary.com
~103~