________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-१०], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१०||
मूत्रकृताई शीलाताचाय-यत्तियुत
दीप अनुक्रम [६९]]
द्भवस्य दुःखस्स समुत्पादमजानानाः सन्तोऽज्यत ईश्वरादेवुःखस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः 'क' केन प्रकारेण दुःखस्य संवरं 8१ समया. -दुःखप्रतिघातहेतुं ज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदो भवति, ते च निदानमेव न जानन्ति, तचाजानानाः कथं उद्देशः ३ दुःखोच्छेदाय यतिष्यन्ते ?, यलवन्तोऽपि च नैव दुःखोच्छेदनमवाप्स्यन्ति, अपि तु संसार एवं जन्मजरामरणेएवियोगायनेक-18|| कर्तृत्ववा| दुःखत्राताघाता भूयो भूयोरहट्टयटीन्यायेनानन्तमपि कालं संस्थास्यन्ति ॥१०॥साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाह-|
सुद्धे अपावए आया, इहमेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरज्झई ॥ ११ ॥ इह संवुडे मुणी जाए, पच्छा होइ अपावए । वियडंबु जहा भुजो, नीरयं सरयं तहा ॥ १२ ॥
'इह' अस्मिन् कृतवादिप्रस्तावे त्रैराशिका मोशालकमतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगतत्रैराशिकसूत्रपरिपाट्या व्यव| स्थितानि ते एवं वदन्ति--यथाऽयमात्मा 'शुद्धो मनुष्यभव एव शुद्धाचारो भूखा अपगताशेषमलकलको मोक्षे अपापको || भवति–अपगताशेषकर्मा भवतीत्यर्थः, इदम् 'एकेषां गोशालकमतानुसारिणामाख्यातं, पुनरसावात्मा शुद्धताकमेकखराशिदयावस्थो भूखा क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एव 'अपराध्यति' रजसा लिप्यते, इदमुक्तं भवति तस्य हि खशासनपूजामुपलभ्यान्यशासनपराभव चोपलभ्य कीडोत्पद्यते-प्रमोदः संजायते, स्वशासनन्यकारदर्शनाच द्वेषः, ततोऽसौ क्रीडाद्धेपाभ्यामनुगतान्तरात्मा शनैः शनैर्निर्मलपटवदुपभुज्यमानो रजसा मलिनीक्रियते, मलीमसश्च कर्मगौरवाद्भूयः संसारेऽवतरति,
Secemesekesesemese Scene
101॥४५॥
A
asurary.com
~101~