________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२६],नियुक्ति: [२२५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सम्य०४
प्रत
श्रीआचाराङ्गवृत्तिः (शी०) ॥१७८ ॥
उद्देशका
सूत्रांक [१२६]
दीप अनुक्रम [१३९]
RASADARA
वा उवट्टिएसु वा अणुवटिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिएसु वा अणोवहिपसु वा संजोगरपसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं अस्सि
चेयं पवुच्चइ (सू० १२६) गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्यः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकरवच्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमीति, येऽतीता:-अतिक्रान्ता ये च प्रत्युत्पन्नाः-वर्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिकान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिकान्ता अनागता अप्यनम्ता आगामिकालस्यानन्तत्वात्तेषां च सर्वदेव भावादिति, वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यध्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं, तश्चैवं-पञ्चस्वपि विदेहेषु प्रत्येक द्वात्रिंशत्क्षेबात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपि भरतेषु पश्चैवमरावतेष्वपीति, तत्र द्वात्रिंशत्पश्चभिर्गुणिताः षष्ट-घुत्तरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिक शतमिति, जघन्यतस्तु विंशतिः, सा चैवं-पञ्चस्वपि महाविदेहेषु महाविदेहान्तमहानद्युभयतटसनावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे दावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते
॥१७८॥
~714