________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२५...,नियुक्ति: [२१६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सम्य०४
प्रत सूत्रांक [१२५]
दीप अनुक्रम [१३८]
श्रीआचा- प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग्-अविपरीतो वादः सम्यग्वादो-यथावस्थितवस्त्वाविर्भावनं, द्विरावृत्तिः तीये तु धर्मप्रवादिकपरीक्षा, धर्म प्रवदितुं शीलं येषां ते धर्मप्रवादिनस्त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थ-18
उद्देशकः१ (शी०) दस्तेषां परीक्षा-युक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनं, न च बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्था
धिकारः, चतुथोंद्देशके तु 'समासवचनेन' सोपवचनेन 'नियमनं भणितं' संयत उक्त इति । तदेवं प्रथमोद्देशके सम्य-IP ॥१७५॥
ग्दर्शनमुक्त, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माचशब्दो हेती, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीवं गायलो विधेय इति गाथाद्वयार्थः । अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराह
नामंठवणासम्म दब्बसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चविहो होइ ॥ २१७ ॥ अक्षरार्थः सुगमः, भावार्थ तु सुगमनामस्थापनाब्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराहअह दन्चसम्म इच्छाणुलोमियं तेसु तेसु दन्वेसुं। कयसंखयसंजुत्तो पउत्त जढ भिण्ण छिपणं वा ॥२१८॥ 'अर्थ'त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह, 'ऐच्छानुलोमिक' इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यतामाक्षुद्रव्येषु कृताधुपाधिभेदेन सप्तधा ॥ १७५ ॥ 8 भवति, तद्यथा-कृतम्-अपूर्वमेव निर्वर्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेब्यसम्यकर्तुस्तन्निमित्तचित्तस्वास्थ्योपत्तेः
SCIENCE
| चतुर्थ-अध्ययने प्रथम-उद्देशक: 'सम्यग्वाद' आरब्धः,
~654