________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१२२],नियुक्ति : [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१२२]
दीप
अत्थपजवा वयणपज्जवा वावि । तीयाणागयभूया तावइयं तं हवइ दव्यं ॥ १॥" तदेवं सर्वज्ञस्तीर्थकृत, सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति
सव्वओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि भयं, जे एगं नामे से बहुं नामे, जे बहुं नामे से एगं नामे, दुक्खं लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धीरा
महाजाणं, परेण परं जंति, नावखंति जीवियं (सू० १२३) । सर्वतः-सर्वप्रकारेण द्रव्यादिना यजयकारि कम्र्मोपादीयते ततः 'प्रमत्तस्य मद्यादिप्रमादवतो 'भयं' भीतिः, तद्यथाप्रमत्तो हि कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः क्षेत्रतः पदिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, य-181 | दिवा 'सर्वत्र' सर्वतो भयमिहामुत्र च, एतद्विपरीतस्य च नास्ति भयमिति, आह च-'सब्बओ' इत्यादि, 'सर्वतः' ऐहिकामुमिकापायाद् 'अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्मणो वा, अप्रमत्तता च क-1 पायाभावानवति, तदभावाचाशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावे सति बहूनामभावसम्भवः, एकाभावोऽपि बहूवभावानान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमनावं दर्शयितुमाह-'जे एग' मित्यादि, यो हि| प्रवर्द्धमानशुभाध्यवसायाधिरूढकण्डका एकम्-अनन्तानुबन्धिनं क्रोधं 'नामयति' क्षपयति स बहूनपि मानादीनामयति | -क्षपयति अप्रत्याख्यानादीन् वा स्वभेदानामयति, मोहनीयं चै यो नामयति स शेषा अपि प्रकृती मयति, यो वा
अनुक्रम [१३५]
~58~