________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [६], उद्देशक [१], मूलं [१५१...], नियुक्ति: [३१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अथ पात्रैषणाख्यं षष्ठमध्ययनम् ।
प्रत
सूत्रांक [१५१]
दीप
अनुक्रम [४८५]
पश्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इह प्रथमेऽध्ययने पिण्डविधिरुक्तः, स च वसतावागमोकेन विधिना भोकव्य इति द्वितीये वसतिविधिरभिहितः, तदन्वेषणार्थं च तृतीये ईर्यासमितिः प्रतिपादिता, पिण्डाद्यर्थं प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्का, सच पटलकैर्विना न ग्राह्य इति तदर्थं पक्षमे वीषणा प्रति-18 पादिता, तदधुना पात्रेणापि विना पिण्डो न ग्राह्य इत्यनेन सम्बन्धेन पावैषणाऽध्ययनमायातम् , अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे पात्रषणाऽध्ययनम् , अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाघवार्थ नियुचिकृताऽभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्छेदम्
से भिक्खू वा अमिकसिब्बा पार्य एसिचए, से जं पुण पादं जाणिब्बा, संजहा-भलाउयपाय ना दारुपायं वा मट्टियापार्य वा, तहप्पगारं पाये जे निगंथे तरुणे जाव विरसंघयणे से एगं पायं धारिजा नो विइयं ॥ से मि० परं अवजोयणमेराए पायपडियाए नो अभिसंधारिना गमणाए । से मि० से जं० अस्सि पडियाए एग साहम्मियं समुहिस्स पाणाई ४ जहा पिंडेसणाए बचारि आलावगा, पंचमे बहवे समण पगणिय २ तहेव ।। से मिक्खू वा असंजए भिक्पडियाए बहवे समणमाहणे० वत्येसणाऽऽळावओ।।से मिक्खू वा० से जाई घुण पाया जाणिवा विरूवरूवाई महद्धणमुखाई, तं०-अयपा
प्रथम चूलिकाया: षष्ठ-अध्ययनं “पाषणा", आरब्धं प्रथम चूलिकाया: षष्ठं-अध्ययनं “पात्रैषणा", प्रथम-उद्देशक: आरब्ध:
~512~