________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [११६/गाथा-१],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
22
सुत्रांक
||१||
4
दीप अनुक्रम [१२८]
तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाञ्च छेदनादिसंसारदुःखाभावः। अपरे च साम्प्रतेक्षिणः कुतो वयमागताः कयास्यामः? किं वा तत्र नः सम्पत्स्यते?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह
अवरेण पुचि न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥१॥नाईयमटुं न य आगमिस्स, अटै नियच्छन्ति
तहागया उ । विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी॥२॥ रूपकं, 'अपरेण पश्चात्कालभाविना सह पूर्वमतिकान्तं न स्मरन्त्ये केऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोनरकादिभवोद्भूतं बालकुमारादिवयोपचितं वा दुःखायतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्तं च-"केण ममेथुप्पत्ती कहं इओ तह पुणोऽवि गंतव्वं? । जो एत्तियपि चिंतइ इत्थं सो को न निविष्णो? ॥१॥" एके पुनमहामिथ्याज्ञानिनो भाषन्ते-'इह' अस्मिन् संसारे मनुष्यलोके वा मानवा-मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविशूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम्-आगामीति, यदिवा न विद्यते पर:-प्रधानोऽस्मादित्यपरः-संयमस्तेन वासितचित्ताः सन्तः 'पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि
१ केन ममागोलतिः केतः तथा पुनरपि गन्तव्यम् । य इयदपि चिन्तयति अत्र स क न निर्षिणः ॥१॥
52--52-%
15
%*
र
For P
OW
~48~