SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२२६...],नियुक्ति : [२७७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२२६] दीप अनुक्रम [२६४] सबसि तवोकम्मं निरुवसग्गं तु वपिणय जिणाणं । नवरं तु वद्धमाणस्स सोवसर्ग मुणेयब्वं ॥ २७७॥ तित्थयरो चउनाणी सुरमहिओ सिज्झियब्वय धुवम्मि । अणिग्रहियबलचिरिओ तवोविहाणंमि उज्जमइ ।। किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियब्वं सपञ्चवायंमि माणुस्से १ ॥२७९ ॥ | गाथात्रयमप्युत्तानार्थम् ॥ अध्ययनार्थाधिकार प्रतिपाद्योदेशार्थाधिकार प्रतिपादयन्नाहचरिया १सिज्जा य२ परीसहा य ३ आयकिया(ए)चिगिच्छा ४ यातवचरणेणऽहिगारो चउमुद्देसेसुनायव्यो।।२८०॥ चरणं चर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः १, द्वितीयोद्देशके त्वयमहाधिकारः, तद्यथा-शय्या-वसतिः सा च याहग्भगवत आसीत् ताहग्वक्ष्यते २, तृतीये त्वयमर्थाधिकारः-मार्गाच्यवन |निर्जराय परिषोढव्याः परीपहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपामद्यन्ते ३, चतुर्थे त्वयमाधिकारः, तद्यथा-'आतङ्किते' क्षुत्पीडायामातकोत्पत्ती विशिष्टाभिग्रहावाप्ताहारेण चिकित्से दिति ४, तपश्चरणाधिकारस्तु चतुर्वप्युदेशकेष्वनुयायीति गाथार्थः॥ निक्षेपस्त्रिधा-ओघनिष्पनो नामनिष्पन्नः सूत्रालापत कनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययन, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रम निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽहनामंठवणुवहाणं दब्बे भावे य होइ नापब । एमेव य सुत्तस्सवि निक्खयो चउचिहो होइ ॥२८१॥ नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च, श्रुतस्याप्येवमेव चतुओं निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य ~ 308~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy