SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-१६],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-[१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: * * प्रत सूत्रांक ||१६|| * चयेत्प्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति-कायस्य-शरीरस्य प्रकृतिपेलवस्य साधारणार्थ, कायसाधारणाच्च तसीडाकजतायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्य थाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्भारोऽभिहित इति, नायं नियमः, संविशुद्धाध्यवसायतया यथाशक्त्यारोपितभारनिर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ वाशब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा 'अत्रापि' इङ्गित्तमरणेऽचेतनवच्छुष्ककाष्ठवत्सवक्रियारहितो यथा पादपोपगमने तथा सति सामर्थे तिष्ठेद् ॥१५॥ एतत्सामथ्योभावे चैतत्कुर्यादित्याह-यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात् , ततः परिकामेत्-चङ्कम्याद् यथानियमिते देशेऽकुटिलया गत्या गतागतानि कुर्यात् , तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत् , 'यथावतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्कममियात् तद्यथा-निषण्णो वा पर्यङ्केण वा अपयक्रेण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्थात्, तत्राप्यु-| तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् ॥ १६ ॥ किं च आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज, वितहं पाउरे सए ॥ १७ ॥ जओ वजं समुप्पजे, न तत्थ अवलम्बए । तउ उकसे अप्पाणं, फासे तत्थऽहियासए ॥ १८॥ अयं चाययतरे सिया, जो एवमणुपालए। सव्वगायनिरो * दीप अनुक्रम * [२५५] * ForParaaEEDROIN ~300~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy