________________
आगम
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-५],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-[१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा-
राङ्गवृत्तिः
प्रत सूत्रांक ||५||
(शी०)
॥२९
॥
ASARDAR
दीप
अनुक्रम २४४]
आहारयामि तावत्कतिचिदिनानि पुनः संलेखनाशेष विधास्वेऽहमित्येवं नाहारान्तिकमियादिति ॥शा किंच-तत्र लेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं-प्राणधारणलक्षणं नाभिकाङ्केत्, नापि शुढेदनापरीषहमनधिसहमानो मरणं प्रार्थये 'उभयतोऽपि' जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा ॥४॥ किं भूतस्तर्हि स्थादित्याह
ভয়া मज्झत्थो निजरापेही, समाहिमणुपालए । अन्तो बहिं विऊस्सिज, अज्झत्थं सुद्धमेसए ॥५॥ जं किंचुवकम जाणे, आऊखेमस्समप्पणो। तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज पण्डिए ॥६॥ गामे वा अदुवा रणे, थंडिलं पडिलेहिया । अप्पपाणं तु विनाय, तणाई संथरे मुणी ॥७॥ अणाहारो तुयट्टिजा, पुट्ठो तत्थऽहियासए ।
नाइवेलं उवचरे, माणुस्सेहि विपुटवं ॥८॥ रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोनिराकाइक्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति |निजेरापेक्षी, स एवंभूतः समाधि-मरणसमाधिमनुपालयेत्-जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि शरीरोपकरणादिकं ब्युसण्यात्मन्यध्य-18/ ध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विस्रोतसिकारहितमन्वषयेत-प्रार्थयेदिति ॥ ५॥ किंच- ॥२९ ॥ उपक्रमणमुपक्रमः-उपायस्तं यं कश्चन जानीत, कस्योपक्रमः-'आयुःक्षेमस्य' आयुषः क्षेम-सम्यक्षालनं तस्य,
wjanwroran.ary
~295