________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [६], मूलं [२२१],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[२२१]
दीप अनुक्रम [२३४]
श्रीआचा- अवसरे संयमावसरे ग्लायामि ग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपो- विमो०८ रावृत्तिः | भिरभिनिष्टप्तं शरीरकमानुपूा-यथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासु व्यापारयितुम् , अस्मिन्नवसरे (शी०)
उद्देशका *इदं प्रतिक्षणं शीयमाणत्वाच्छरीरकमिति मत्वा स भिक्षुरानुपूयो-चतुर्थषष्ठाचाम्लादिकया आहारं 'संवर्तयेत्' संक्षिपेत् । कान पुनदिशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य तावन्मात्रकालस्थितेरभावाद्, अतस्तत्कालयोग्ययाऽऽनुपूया
द्रव्यसलेखनामाहारं निरुन्ध्यादिति । द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूर्व्याऽऽहारं संवर्य कषायान् प्रतनून कृत्वा सर्वकालं हि कपायतानचं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून
कृत्वा सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहिताचे, नियमितकायच्यापार इत्यर्थः, यदिवा अर्चा-13 हालेश्या सम्यगाहिता-जनिता लेश्या येन स समाहितार्चः, अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवाऽर्चा-क्रोधाद्यध्यवसाया
त्मिका ज्याला समाहिता-उपशमिताऽर्चा येन स तथा, 'फलं' कर्मक्षयरूपं तदेव फलकं तेनापदि-संसारचमणरूपाया
मर्थः-प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकबद्धास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरहातचावकृष्टः फलकावकृष्ट इत्येवं विगृह्मार्पत्वात् 'फलगावयवी' इत्युक्तं, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः क-IC
पायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी, वासीचन्दनकल्प इत्यर्थः, स एवम्भूतः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेगे उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिर्वृत्तार्थ:-शरीरसन्तापरहितो धृतिसं-18॥२८४ ॥ हननायुपेतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् ॥ कथं कुर्यादित्याह
~283~