________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [४], मूलं [२११],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- राजवृत्तिः (शी०)
विमो०८ उद्देशका४
प्रत सूत्रांक [२११]
॥२७७॥
दीप
काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थ वस्त्रमहं याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, यदि पुनः कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत-उत्कर्षणापकर्षणरहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र "उद्दिड १ पहे २ अंतर ३ उज्झियधम्मा ४ य” चतम्रो वस्त्रषणा भवन्ति, तत्र चाधस्तन्योयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याजावाप्तानि च वस्त्राणि यथापरिगृहीतानि धारयेत्, न तत्रोत्कर्षणधावनादिक परिकर्म कुर्याद् ॥ एतदेव दर्शयितुमाह-नो धावेत
प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, KIन तु जिनकल्पिकस्येति, तथा-न धौतरक्कानि वस्त्राणि धारयेत्, पूर्व धौतानि पश्चाद्वक्तानीति, तथा ग्रामान्तरेषु
गच्छन् वखाण्यगोपयन बजेद्, एतदुक्तं भवति तथाभूतान्यसावन्तप्रान्तानि विभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिका, अवमं च तच्चेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं 'खुः' अवधारणे, एतदेव वस्त्रधारिणः सामग्यं भवति-एपैव त्रिकल्पास्मिका द्वादशनकारोधिकोपध्यामिका वा सामग्री भवति, नापरेति ॥ शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतद्दर्शयितुमाह
अह पुण एवं जाणिजा-उवाइकंते खल्लु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाई वत्थाई परिदृविजा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले (सू० २१२)
अनुक्रम [२२४]
॥२७७॥
~269~