________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [३], मूलं [२०८],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [२०८]
दीप
त्यताहितमतिः पापकर्मवी स्यादिति । केचित्तु मध्यमवयसि समुत्थिता अपि परीपहेन्द्रियैग्लानतां नीयन्त इति दर्श|यितुमाह
आहारोवचया देहा परीसहपभंगुरा पासह एगे सबिदिएहिं परिगिलायमाणेहिं (सू० २०८)
आहारेणोपचयो येषां ते आहारोपचयाः, के ते!-दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथा 'परीपहप्रभञ्जिनः' परीषहै। सद्भिर्भरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीपहा वातादिक्षोभेण वा पश्यत
यूयमेके क्लीवाः सर्वैरिन्द्रियग्लायमानैः क्लीवतामीयुः, तथाहि-क्षुसीडितो न पश्यति न शृणोति न जिघ्रतीत्यादि, तत्र ला केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति, स्थान्मत-अकेवल्यकृतासार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति दयादीनि व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं
धारयति । तद्धरणार्थ चाहारयतीति?, अत्रोच्यते, तस्यापि चतुःकर्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरं विभयात्, तद्धरणं च नाहारमन्तरेण, क्षुद्वेदनीयसद्भावाञ्चेति, तथाहि-वेदनीयसद्भावात्तस्कृता एकादशापि परीषहाः केवलिनो व्यस्तसमस्ताः प्रादुपयन्ति इत्यत आहारयत्येव केवलीति स्थितम् , अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिपादितं । विदितवेद्यश्च परीपहपीडितोऽपि किं कुर्यादित्याह
ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मायने
अनुक्रम [२२१]
RRCcche
----
~2644