________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९७],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१९७]
दीप
Kा सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तद्वीमि ?-वक्ष्यमाण, तयथा-'समनोज्ञस्य था । दावाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञः-IIX
शाक्यादिस्तस्य था, अश्यत इत्यशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम नालि-| केरादि, स्वाद्यत इति स्वादिम-कर्पूरलवङ्गादि, तथा वखं वा पात्रं वा पतदहं वा कम्बलं वा पादपुन्छनं वा, नो प्रदद्यात्-मासुकमप्रासुकं वा तद्न्येषां कुशीलानामुपभोगाय नो वितरेत् , नापि दानार्थं निमन्त्रयेत् , न च तेषां वैया|वृत्त्यं कुर्यात्, परम्-अत्यर्थमाद्रियमाण इति, अत्यर्थमादरवान तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च तेषां चैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ ॥ एतच्च वक्ष्यमाणमहं अबीमीत्याह
धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिया नो लभिया भुंजिया नो भुंजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्म जोसेमाणे समेमाणे चलेमाणे पाइजा
वा निमंतिज वा कुज्जा वेयावडियं परं अणाढायमाणे तिबेमि (सू० १९८) KI ते हि शाक्यादयः कुशीला अशनादिकमुपदश्वं ब्रयुः, यथा-भू चैतज्जानीयात्-नित्यमस्मदावसथे भवति लभ्यते |
वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वावाऽलब्ध्वा वा भुवया बाऽभुक्त्या वा अस्मदृतयेऽवश्यमागन्तव्यं, अलब्धे
अनुक्रम २१०]
था. सू.४५
CARE
~244~