________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९६...],नियुक्ति: [२७०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१९६]
दीप अनुक्रम [२०९]
निफाईया य सीसा सजणी जह अंडगं पयत्तेणं । बारससंवच्छरियं सो संलेह अह करेइ ।। २७० ॥ चत्तारि विचित्ताई पिगईनिज्जूहियाई चत्तारि । संवच्छरे य दुन्नि उ एगंतरियं तु आयाम ॥ २७१॥ नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आयामं । अन्नेऽवि य छम्मासे होइ विगिटुं तवोकम्मं ॥२७२॥ वासं कोडीसहियं आयाम काउ आणुपुब्बीए । गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥ २७३ ॥ सूत्रार्थतदुभयैः स्वशिष्याः प्रातीच्छका वा 'निष्पादिता' योग्यतामापादिताः शकुनिनेवाण्डक प्रयलेन, ततोऽसौ | अथ अनन्तरं द्वादशसांवत्सरिकी संलेखनां करोति, तद्यथा-चत्वारि वर्षाणि 'विचित्राणि' विचित्रतपोऽनुष्ठानवन्ति । भवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृते पारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनि चतुर्थमपरेधुराचाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते-तत्राचं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थ षष्ठं वा || विधाय परिमितेनाचाम्लेन पारण विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवतः पूर्वोक्त-15 मेव पारणक, द्वादशं तु संवत्सरं कोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुले, आचाम्लस्य कोव्याः कोटिं| मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तैलगण्डूषानस्खलितनमस्काराद्यध्ययनायापगतवातमुखय
प्रचारार्थ पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्त्या सर्व विधाय सति सामर्थे गुरुणाऽनुज्ञातो गिरिकन्दरं Mगत्वा स्थण्डिलं प्रत्युपेक्ष्य 'अर्थ' अनन्तरं पादपोपगमनं करोति, इङ्गितमरणं वा भक्तप्रत्याख्यानं वा यथासमाधि
घर
RERATrana
murary.orm
~242~