________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८७],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१८७]]
दीप अनुक्रम [२००]
पाचार्यसमीपे संसारासारतामवगम्य प्रवनाज, क्रमेण चाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वि-|| राङ्गवृत्तिः दतीयां सत्त्वभावनां भावयति, सा च पञ्चधा-तत्र प्रथमोपाश्रये द्वितीया तबहिः तृतीया चतुष्के चतुर्थी शून्यगृहे प(शी०) शमी श्मशाने, तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच-मम ज्यायान् ||
धाता कास्ते ?, साधुभिरभाणि-किं तेन, स आह-प्रत्रजाम्यहं, आचार्येणोक्तो-गृहाण तावत् प्रवज्यां पुनष्यसि, स ॥२४८॥
तु तथैव चके, पुनरपि पृच्छत आचार्या ऊचुः-किं तेन दृष्टेन', नासी कस्यचिदुल्लापमपि ददाति, जिनकल्पं प्रतिप-| तुकाम इति, असावाह-तथाऽपि पश्यामि तावदिति, निर्वन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च निपिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्रा जात इत्यषष्टम्भेन मोहात्तथैव तस्थौ यथा ज्येष्ठो धातेति, इतरो देवतयाऽऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिनिश्चिक्षेप, ततस्तज्यायान् हृदयेनैव देवतामाह-किमित्ययमज्ञस्त्वया कदर्थितः, तद| स्याक्षिणी पुनर्नवीकुरु, सा स्ववादीत्-जीवप्रदेशैर्मुक्ताविमौ गोलको न शक्यौ पुनर्नवीकर्नु इत्युक्त्वा ऋषिवचनमल
नीयमित्यवधार्य तत्क्षणश्वपाकव्यापादितैलाक्षिगोलको गृहीत्वा तदक्ष्णोश्चकार । इत्येवमनुपदेशप्रवर्तनं सापायमित्यव४ धार्य शिष्येण सदाऽऽचार्योपदेशवर्तिना भाव्यम्, आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक् स्वशिष्या यथो-13॥२४८।। तिविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरन्नाह-यथा द्विजपोतो मातापितृभ्यामनुपाल्यते एवमाचा
४-५२
~211~