________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७९],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*
प्रत सूत्रांक [१७९]
**
*
दीप
लेहिं अभिसेपण अभिसंभूया अभिसंजाया अभिनिव्वुडा अभिसंवुढा अभिसंबुद्धा
अभिनिकता अणुपुट्वेण महामुणी (सू० १७९) भोः' इति शिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद् ‘आजानीहि'-अवधारय, 'शुश्रूषस्व' श्रवणेच्छां वि|घेहि 'भो।' इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय, नात्र भवता प्रमादो विधेयो, धूतबादं कथयिष्याम्यह, धूतम्-11 8 अष्टप्रकारकर्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवता भाव्यमिति ।
|नागार्जुनीयास्तु पठन्ति-"धुतोवायं पवेयंति"अष्टप्रकारकर्मधूननोपायं निजधूननोपार्य या प्रवेदयन्ति तीर्थकराPादयः। कोऽसावुपाय इत्यत आह–'इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता-जीवास्तिता स्व
कृतकर्मपरिणतिर्वा तयाऽभिसम्भूताः-सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापतिनियोगेन वेति, तेषु तेपूच्चावचेषु कुलेषु यथास्वं कर्मोदयापादितेषु 'अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायं क्रमः-"सप्ताह कललं विन्यात्ततः सप्ताहमव॒दम् । अर्बुदाजायते पेशी, पेशीतोऽपि धनं भवेत् ॥ १॥" इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशी यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्चनादभिनिवृत्ताः, ततः प्रसूताः सन्तोऽभिसंवृद्धाः, धर्मश्रवणयोग्यावस्थायां वर्तमाना धर्मकथादिकं निमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः, ततः सदसद्विवेकं जानानाः अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्थभावनोपबृंहितचर
अनुक्रम [१९२]
**
**
*
~192~