________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७७],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*
धुता
प्रत सूत्रांक [१७७]
*%
श्रीआचा- भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदतः यदि सुखं स्वल्पमप्यस्ति किश्चित् ॥ १॥ बाल्याप्रभृति राङ्गवृत्तिःच रोगैर्दष्टोऽभिभषश्च यावदिह मृत्युः । शोकवियोगायोगैदुर्गतदोषैश्च नैकविधैः ॥२॥ क्षुत्तुहिमोष्णानिलशीतदादा
उद्देशका (शी०) रिधशोकप्रियविप्रयोगैः । दौर्भाग्यमानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतन्त्रः ॥३॥" इत्यादि । देवगतावपि
चत्वारो योनिलक्षाः षड्डिंशतिः कुलकोटीलक्षाः तेषामपीाविषादमत्सरच्यवनभयशल्यवितुद्यमानमनसा दुःखानुषङ्ग ॥३७॥
एव, सुखाभासाभिमानस्तु केवल मिति, उक्तं च-"देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदनातितापितेषु । आर्या ! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति ॥१॥" इत्यादि । तदेवं चतुर्गतिपतिताः संसारिणो नाना-IS रूपं कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दर्शयितुमाह-'सन्ति' विद्यन्ते 'प्राणाः' प्राणिनः 'अन्धाः' चक्षुरिन्द्रियविकला भावान्धा अपि सद्विवेकविकलाः 'तमसि' अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादकपायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः । किं च-तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योचावचान-तीत्रमन्दान् स्पर्शान-दुःखविशेषान् 'प्रतिसंवेदयति' अनुभवति । एतच्च तीर्थकृद्भिरावेदितमित्याह-'बुद्धः' तीर्थकृद्भिः 'एतद् अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेदितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-'सन्ति' विद्यन्ते 'प्राणाः' प्राणिनो 'वासकाः' 'वासू शब्दकुत्सायां' त वासन्तीति वासकाः-भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, तथा रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिरसवेदिनः C ॥२३७।।
संजिन इत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके उदकरूया एवैकेन्द्रिया
दीप अनुक्रम
%EC
[१९०]
%ASSOCOM
~189~