________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [६], मूलं [१७०],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१७१]
लोक०५ उद्देशकः६
दीप अनुक्रम [१८५]
श्रीआचा-
पद्यते यया सोपमा-तुल्यता सा मुक्तात्मनस्तम्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेपा, कुत एतदिति चेदाह-तेषां राजवृत्तिः
मुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्यादिप्रतिषेधेन प्रतिपादितमेव । किं च न विद्यते पदम्-अवस्था(शी०) विशेषो यस्य सोऽपदः, तस्य पद्यते-गम्यते येनार्थस्तत्पदम्-अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात्,
तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह, यदिवा| ॥२३॥॥
दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह
से न सके न रूवे न गंधे न रसे न फासे, इच्चेव त्तिवेमि (सू० १७१)॥ षष्ठ उद्देशकः।
लोकसाराध्ययनं समाप्तं ॥ ५-६॥ 'स' मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । इतिरधिकारपरिसमाप्ती, अबीमीति पूर्ववत् । गतः सूत्रानुगमः, तद्गती चापवर्गमाप्त उद्देशका, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशारसमाप्तं लोकसाराख्यं पश्चममध्ययन|मिति ॥ ग्रन्धान०१११५॥
॥२३१
+
-
--
----
~1774