________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [६], मूलं [१६९],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१६९]
दीप अनुक्रम [१८३]
प्रत्यक्षवाचिना सर्वनानोक्तो यः कश्चिदित्यर्थः 'महान्' महापुरुषः अतिशयिककर्मविधायी, एवम्भूतश्च किंविशिष्टः स्यादिति दर्शयति-'अकर्मा'नास्य कर्म विद्यत इत्यकर्मा, कर्मशब्देन चात्र घातिकर्म विवक्षितं, तदभावाच्च जा-1 नाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्वं जानाति पश्चाच्च पश्यति, अ-| नेन च क्रमोपयोग आविष्कृतः, स चोत्पन्नदिव्यज्ञानत्रैलोक्यललामचूडामणिः सुरासुरनरेन्द्रकपूज्यः संसारार्णवपारवीं | विदितवेद्यः सन् किं कुर्यादित्याह-स हि ज्ञातज्ञेयः सुरासुरनरोपहिता पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिका से च 'प्रत्युपेक्ष्य' पर्यालोच्य हषीकविजयजनितसुखनिःस्पृहतया तां नाकाङ्कति-नाभिलपतीति । किं च-'इह' अस्मिन् | मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यात्तदाह
अच्चेइ जाईमरणस्स बद्दमग्गं विक्खायरए, सब्बे सरा नियति, तका जत्थ न विजइ, मई तत्थ न गाहिया, ओए, अप्पइटाणस्स खेयन्ने, से न दीहे न हस्से न वढे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिद्दे न सुकिल्ले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उण्हे न निद्धेन लुक्खे न काऊ न रुहे न
~1744