SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१५४ ] दीप अनुक्रम [१६७ ] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [३], मूलं [१५४],निर्युक्तिः [२४९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः येनाहमाश्वेवाशेषमलकलङ्करहितः स्याम् अहं च भवदुपदेशाद् अपि सिंहेनापि सह युद्धे, न मे कर्म्मक्षयार्थी प्रवृत्तस्य किविदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाह- अनेनैवोदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण वाह्यतस्ते युद्धेन ?, अन्तरारिषङ्घर्गकर्मरिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भयकोटिसहस्रेष्वपि दुष्प्रापेति दर्शयितुमाह जुद्धारिहं खलु दुलहं, जहित्थ कुसलेहिं परिन्नाविवेगे भासिए, बुए हु बाले गभाइसु रज्जइ, अस्सि चेयं पच्चइ, रूवंसि वा छणंसि वा, से हु पगे संविद्धप मुणी, अनहा लोगमुवेहमाणे, इय कम्म परिण्णाय सव्वसो से न हिंसइ, संजमई नो पभइ, उवेहमाणो पत्तेयं सायं वण्णाएसी नारभे कंचणं सव्वलोए एगप्पमुहे विदिसम्पन्ने निव्विण्णचारी अरए पयासु ( सू० १५४ ) एतदौदारिकं शरीरं भावयुद्धार्ह, खलुरवधारणे, स च भिन्नक्रमो दुर्लभमेव - दुष्प्रापमेव, उक्तं च- " ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १ ॥" इत्यादि, पाठान्तरं Eucation International For Parata Use Only ~136~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy