________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१४५],नियुक्ति: [२४५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१४५]
दीप अनुक्रम [१५८]
श्रीआचा- धम्म नाभिजाणइ, अट्टा पया माणव ! कमकोरिया जे अणुवरया अविजाए पलिमु- लोक०५ रावृत्तिः
क्खमाह आवद्दमेव अणुपरियति तिबेमि (१४५)॥ लोकसारे प्रथमोद्देशकः ५-१॥ (शी०)
उद्देशका 'पासह' इत्यादि, हे जनाः पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रिय-14 ॥२०१॥
| विषयेषु निःसारकटुफलेषु 'गृद्धान्' अध्युपपन्नान् सतः इन्द्रियविषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति । ते च विषयगृभव इन्द्रियवशगाः संसारार्णवे किमामुयुरित्याह-एत्थ फासे'इत्यादि, 'अत्र' अस्मिन् संसारे हृषीकवशगः सन् कर्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन-आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु || प्रामुयादिति । पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भव-1 तीति । कोऽसावेवम्भूतः स्थादित्यत आह-'आवंती'त्यादि, यावन्तः केचन 'लोके' गृहस्थलोके 'आरम्भजीविनः' साव-13 द्यानुधानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीथिकादयस्तेऽपि तदुःखभा-15 जिन इति दर्शयति-'एएसु'इत्यादि, एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थं वर्तमानस्तीर्थिकः पावस्थादिवा | x'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां तावद्हस्थस्तीथिको वा, योऽपि संसारार्णवतटदेश-15 कामवाप्य सम्यक्त्वरलं लब्ध्वाऽपि मोक्षककारणं विरतिपरिणाम सफलतामनीत्वा कम्मोदयात् सोऽपि सावद्यानुष्ठायी ॥२०१॥ शास्यादित्याह-एस्थवि बाले इत्यादि, 'अत्र' अस्मिन्नप्यहाणीतसंयमाभ्युपगमे 'बालो' रागद्वेषाकुलितः परितप्यमानः
~117